मम अश्वः धावति (mama aśvaḥ dhāvati) mi caballo corre
अश्वस्य वेगः महती अस्ति (aśvasya vegaḥ mahatī asti) la velocidad del caballo es grande
मम अश्वस्य किं वेगः! (mama aśvasya kiṃ vegaḥ!) qué velocidad la de mi caballo!
मम अश्वाः मार्गे महता वेगेन धावन्ति (mama aśvāḥ mārge mahatā vegena dhāvanti) mis caballos corren a gran velocidad por el camino
ग्रामस्य मार्गे द्वौ अश्वौ तीव्रवेगेन धावन्तौ स्तः (grāmasya mārge dvau aśvau tīvravegena dhāvantau staḥ) hay dos caballos corriendo a gran velocidad por el camino hacia el pueblo
द्वौ अश्वौ (dvau aśvau) dos caballos
अश्वद्वयं तृणं खादति (aśvadvayaṃ tṛṇaṃ khādati) los dos caballos comen hierba
सारथिः अश्वं चालयति sārathiḥ aśvaṃ cālayati el auriga conduce el caballo
दक्षिणे अश्वः सारथिं घबराहटं करोति (dakṣiṇe aśvaḥ sārathiṃ ghabarāhaṭaṃ karoti) el caballo de la derecha pone nervioso al auriga
शकटके द्वौ अश्वौ स्तः (śakaṭake dvau aśvau staḥ) en el carro hay dos caballos
दक्षिणे अश्वः श्वेतः वामे च अश्वः कृष्णः अस्ति (dakṣiṇe aśvaḥ śvetaḥ vāme ca aśvaḥ kṛṣṇaḥ asti) el caballo de la derecha es blanco y el caballo de la izquierda es negro धावतु धावतु अल्पं अश्वम् (dhāvatu dhāvatu alpaṃ aśvam) corre corre caballito मम महान् अश्वः नवजातः अश्वः च अस्ति (mama mahān aśvaḥ navajātaḥ aśvaḥ ca asti) tengo un caballo grande y un caballito recien nacido मम अश्वः अतीव घबराहटः अस्ति (mama aśvaḥ atīva ghabarāhaṭaḥ asti) mi caballo es muy nervioso द्वौ बालकौ मम अश्वं धारयन्ति (dvau bālakau mama aśvaṃ dhārayanti) dos chicos jóvenes sujetan mi caballo मम कृष्णाश्वं द्वौ युवकौ आरुहतः (mama kṛṣṇāśvaṃ dvau yuvakau āruhataḥ) dos chicas jóvenes montan en mi caballo negro अश्वदौडः अतीव आकर्षकः अस्ति, बहवः जनाः तत् द्रष्टुं आगच्छन्ति (aśvadauḍaḥ atīva ākarṣakaḥ asti, bahavaḥ janāḥ tat draṣṭuṃ āgacchanti) la carrera de caballos es muy atractiva y viene mucha gente a verla