Declinación de Sitā (Femenino)

13/11/2017 0 Por Alias_Sanscrito
Spread the love

azucar_blanco

Declinación de Sitā (सिता)

Femenino Singular Dual Plural
Nominativo sitā site sitāḥ
Vocativo eh site eh site eh sitāḥ
Acusativo sitām site sitāḥ
Instrumental sitayā sitābhyām sitābhiḥ
Dativo sitāyai sitābhyām sitābhyaḥ
Ablativo sitāyāḥ sitābhyām sitābhyaḥ
Genitivo sitāyāḥ sitayoḥ sitānām
Locativo sitāyām sitayoḥ sitāsu

 

Femenino Singular Dual Plural
Nominativo सिता सिते सिताः
Vocativo हे सिते हे सिते हे सिताः
Acusativo सिताम् सिते सिताः
Instrumental सितया सिताभ्याम् सिताभिः
Dativo सितायै सिताभ्याम् सिताभ्यः
Ablativo सितायाः सिताभ्याम् सिताभ्यः
Genitivo सितायाः सितयोः सितानाम्
Locativo सितायाम् सितयोः सितासु

 

Para reproducir el MP3 que se muestra a continuación, pinche el extremo izquierdo del control. Debería aparecer un triángulo de reproducción.