Verbo √Gam (Ir) Pretérito Imperfecto
Pretérito Imperfecto Activo Singular Doble Plural 1ª agaccham agacchāva agacchāma 2ª agacchaḥ agacchatam agacchata 3ª agacchat agacchatām agacchan …
Mi recorrido a través del hinduismo
Pretérito Imperfecto Activo Singular Doble Plural 1ª agaccham agacchāva agacchāma 2ª agacchaḥ agacchatam agacchata 3ª agacchat agacchatām agacchan …
Ejemplos de uso del verbo Estos ejemplos se corresponden con la tabla de esta entrada ( verbo √Gam) y con…
Esta entrada es un resumen de la lección 2 del libro del libro The Sanskrit Languaje de W. H. Maurer,…
Verso 28 आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि।दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते॥ २८॥ ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi|dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate|| 28|| El Yo solo iluminael intelecto, etc., y también…
Verso 25 आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम्।संयोज्य चाविवेकेन जानामीति प्रवर्तते॥ २५॥ ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam|saṃyojya cāvivekena jānāmīti pravartate|| 25|| El aspecto…
Verso 23 रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते।सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः॥ २३॥ rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate|suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ|| 23||…
Verso 18 देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम्।तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा॥ १८॥ dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam|tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ||18|| El cuerpo, los sentidos, la mente y el…