Drig-Drishya-Viveka (versos 20 y 21) Las características de los objetos de la creación
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ २०॥ asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam |ādyatrayaṃ…
Mi recorrido a través del hinduismo
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ २०॥ asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam |ādyatrayaṃ…
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ।भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् ॥ १९॥ atrāpyāvṛtināśena vibhāti brahmasargayoḥ |bhedastayorvikāraḥ syāt sarge na brahmaṇi kvacit…
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ।या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते ॥ १८॥ tathā sargabrahmaṇośca bhedamāvṛtya tiṣṭhati |yā śaktistadvaśādbrahma vikṛtatvena bhāsate || 18||…
अस्य जीवत्वमारोपात् साक्षिण्यप्यवभासते ।आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ॥ १७॥ asya jīvatvamāropāt sākṣiṇyapyavabhāsate |āvṛtau tu vinaṣṭāyāṃ bhede bhāte’payāti tat…
साक्षिणः पुरतो भाति लिङ्गं देहेन संयुतम् ।चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ॥ १६॥ sākṣiṇaḥ purato bhāti liṅgaṃ dehena saṃyutam |citicchāyā samāveśājjīvaḥ syādvyāvahārikaḥ…
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ।आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ १५॥ antardṛgdṛśyayorbhedaṃ bahiśca brahmasargayoḥ |āvṛṇotyaparā śaktiḥ sā saṃsārasya kāraṇam || 15||…
सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि । अब्धौ फेनादिवत् सर्वनामरूपप्रसारणा ॥ १४॥ sṛṣṭirnāma brahmarūpe saccidānandavastuni | abdhau phenādivat sarvanāmarūpaprasāraṇā || 14|| La realidad…
शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् । विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ॥ १३॥ śaktidvayaṃ hi māyāyā vikṣepāvṛtirūpakam | vikṣepaśaktirliṅgādi brahmāṇḍāntaṃ jagat sṛjet…
मनोऽहङ्कृत्युपादानं लिङ्गमेकं जडात्मकम् ।अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२॥ mano’haṅkṛtyupādānaṃ liṅgamekaṃ jaḍātmakam |avasthātrayamanveti jāyate mriyate tathā || 12|| Constituido de…
अन्तःकरणवृत्तिश्च चितिच्छायैक्यमागता । वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैर्विषयान् बहिः ॥ ११॥ antaḥkaraṇavṛttiśca citicchāyaikyamāgatā | vāsanāḥ kalpayet svapne bodhe’kṣairviṣayān bahiḥ || 11||…