Observa tu imagen meditando…
…o tu imagen haciendo yoga. Echa un vistazo a a estos enlaces: Lo que devuelve Google cuando pides «meditación«: esto.…
Mi recorrido a través del hinduismo
…o tu imagen haciendo yoga. Echa un vistazo a a estos enlaces: Lo que devuelve Google cuando pides «meditación«: esto.…
Desde hace décadas se ha venido difundiendo la idea de la «No violencia» (अहिम्सा ahimsā) como uno de los caminos…
Quienes manejan el mundo saben muy bien de qué está hecho el ser humano. Con esto quiero decir que conocen…
Verso 28 आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि।दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते॥ २८॥ ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi|dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate|| 28|| El Yo solo iluminael intelecto, etc., y también…
Verso 25 आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम्।संयोज्य चाविवेकेन जानामीति प्रवर्तते॥ २५॥ ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam|saṃyojya cāvivekena jānāmīti pravartate|| 25|| El aspecto…
Verso 23 रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते।सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः॥ २३॥ rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate|suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ|| 23||…
Verso 18 देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम्।तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा॥ १८॥ dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam|tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ||18|| El cuerpo, los sentidos, la mente y el…
Verso 15 पंचकोशादियोगेन तत्तन्मय इव स्थितः।शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा॥ १५॥ paṃcakośādiyogena tattanmaya iva sthitaḥ|śuddhātmā nīlavastrādiyogena sphaṭiko yathā|| 15|| Debido a…
Verso 10 यथाकाशो हृषीकेशो नानोपाधिगतो विभुः।तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥१०॥ yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ|tadbhedādbhinnavadbhāti tannāśe kevalo bhavet|| 10|| Como con…
Verso 8 उपादानेऽखिलाधारे जगन्ति परमेश्वरे।सर्गस्थितिलयान् यान्ति बुद्बुदानीव वारिणि॥ ८॥ upādāne’khilādhāre jaganti parameśvare|sargasthitilayān yānti budbudānīva vāriṇi|| 8|| Como causa material y…