El conocimiento del Ser – Tattva Boddha (versos 48 y 49)
La evolución del aspecto Rajas. Verso 48. Los órganos de acción एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् । वायोः…
Mi recorrido a través del hinduismo
La evolución del aspecto Rajas. Verso 48. Los órganos de acción एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् । वायोः…
La evolución del aspecto Sattwa. Antahkarana, la mente. Verso 45. La formación del Antahkarana. एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात् मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि…
Verso 44. La evolución del aspecto Sattwa. Los órganos de percepción. एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् । वायोः…
Verso 43. La evolución de los cinco elementos. ततः आकाशः सम्भूतः । आकाशाद् वायुः । वायोस्तेजः । तेजस आपः ।…
Verso 42. Jagat – El Universo अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः । ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति । atha caturviṃśatitattvotpattiprakāraṃ vakṣyāmaḥ ।brahmāśrayā sattvarajastamoguṇātmikā…
Tattva Bodha: El conocimiento del Ser Introducción y versos 1 a 5. Versos 6, 7 y 8. Versos 9, 10…
Verso 38. La naturaleza del Ser. आत्मा तर्हि कः ? सच्चिदानन्दस्वरूपः । ātmā tarhi kaḥ ?saccidānandasvarūpaḥ । Entonces, ¿qué es…
Verso 35. panchakoshatita. Conclusión. एतत्कोस्ह पन्छकम् Etatkosha panchakam Estas son, por tanto, las cinco envolturas Verso 36. मदीयं शरीरं मदीयाः…
Verso 32. Manomayah kosha. El cuerpo mental. मनोमयः कोशः कः ?मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः । manomayaḥ…
Las cinco envolturas: pancha kośāḥ. La palabra sáncrita kośāḥ (कोशाः) significa «cubierta» o «capa». Igual que las cebollas, los seres…